श्री नरसिंव्हसरस्वती स्वामी महाराजांची आरती व स्तोत्रे

आरती

जयदेवा गुरुमूर्ती । नरसिंव्हसरस्वती ॥

यतिवर्या दिनोद्धारा । ओवाळू मंगलारती ॥धृ.॥

मायागुणनियामका । परमात्मया व्यापका ।

सच्चिदानंदकंदा । अद्वया स्वयंप्रकाशका ॥१॥

गुरु क्षराक्षरातीत । आत्माराम तू निश्र्चित ॥

विश्व हा विलास तुझा । ऐसें श्रुतीप्रणीत ॥२॥

ब्रह्मा हरि महेशा । नुमगसी तूं परेशा ॥

वेदशेषा मौन पडे । वर्णिता तव येशा ॥३॥

जगदुद्धारासाठी । अवतरसी या सृष्टीं ॥

अनन्य शरणागता । तारिसी कृपादृष्टी ॥४॥

बालोन्मत जड । स्थिति दाविसी उघड ॥

विदेहपणे विचरसी । निजरूपी अखंड ॥५॥

भक्ति ज्ञान वैराग्य। स्वीकारीसी शांतियोग ॥

भाविका बोध करिसी । हरिभक्ति महद्भाग्य॥६॥

राधाकृष्णस्वामीकृपें । भेटी देसी यतिरूपें ।

निर्विकल्पें कवटाळितां। होय विष्णु दृश्य लोपें॥७॥

स्तोत्रे

कलावज्ञजीवोद्धरार्थावतारं, कलाकांकतेजोधिकामोदिवक्त्रम् ।

खलानीशवादापनोदार्हदीक्षं, समाधिस्थमूर्तिं भजे ज्ञानदेवम् ॥१॥

अलंकापुरीरम्यसिंहासनस्थं, पदाम्भोजतेजःस्फुमरद्दिक्प्रदेशम् ।

विधीनद्रादिदेवैः सदा स्तूयमानं, समाधिस्थमूर्तिं॰ ॥२॥

गदाशंखचक्रादिभिर्भावितांगं, चिदानंदसंलक्ष्यनाट्यस्वरूपम् ।

यमाद्यष्टभेदांगयोगप्रवीणं, समाधिस्थमूर्तिं॰ ॥३॥

लुलायस्य वक्त्राच्छ्रुति पाठयन्तं, प्रतिष्ठानपुर्यां सुधींगसेव्यम् ।

चतुर्वेदतन्त्रेतिहासदिपूर्णं, समाधिस्थमूर्तिं॰ ॥४॥

सदाण्ढरीनाथपादाब्जभृंगं, निवृत्तीश्वरानुग्रहात्प्राप्ततत्त्वम् ।

महेन्द्रायणीतीरभूमौ वसन्तं, समाधिस्थमूर्तिं॰ ॥५॥

रणे कृष्णंबीभत्सुसंवादभूतोरुगीतार्थबोधाय ज्ञानेश्र्वरी वै ।

कृतिनिर्मिता येन च प्राकृतोक्त्या, समाधिस्थमूर्तिं॰ ॥६॥

चिराभ्याससंयोगसिद्धेर्बलोढ्यो, बृहद्व्याघ्रशायी महान् चांगदेवः ।

नीरीक्ष्याग्रकुड्यागतं वीतगर्वः समाधिस्थमूर्तिं॰ ॥७॥

क्चचित्तीर्थयात्रामिषेणेति नीत्वा, स्वसंवेद्यतत्वं न जानासि विष्णोः ।

ततः प्रेषितः खेचरं नामदेवः, समाधिस्थमूर्तिं॰ ॥८॥

स्तवं भावभक्यादिभिः सौख्यदेयं, पठन्तोऽर्थजातं ह्यवाप्यापि विष्णोः ।

पदं यान्ति ते ज्ञानदेवस्य नित्यं, भवाब्धिं तरन्त्यन्तकाले च भक्ताः ॥९॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीनरसिंव्हसरस्वतीस्वामीविरचितं श्रीज्ञानेश्वरस्तोत्रं संपूर्णम् ॥

॥ श्रीगणपतिर्जयतु ॥

सद्वंदद्यध्रुवप्रल्हादशुकशंकरनारदैः ।

दुर्ज्ञेयं भगवद्रूपं ध्येयस्यान्मे धिय: कथम् ॥१॥

तथापि मे मनश्चा्द्य पौर्वसंस्कारजस्मृतेः ।

ध्यातुं यतति तद्रूपं नेदं चित्रमिहोच्याते ॥२॥

सदामात्यबुधा ये तु भूपसान्निध्यगा अपि ।

स्प्रष्टुं न शक्यते तैस्तु भूपांगं शिशुना यथा ॥३॥

तथैवार्भकतुल्योऽहं ध्यायामि हृदयांबुजे ।

शंखचक्रगदापद्मकीरीटांगदनूपुरैः ॥४॥

कुंडिदंडाजिनकषायाच्छादनसुशोभितम् ।

भस्मोध्दु्लितसर्वांगं स्वर्णयज्ञोपवीतिनम् ॥५॥

निरंजनम् निर्विकारं नित्यं शुद्धं निरामयम् ।

निष्प्र्पंचं निरीहं च स्वप्रकाशं सनातनम् ॥६॥

गुणातीतं गुणाधारं गुणज्ञं गुणरंजितम् ।

सर्वरूपमयं देवं सर्वाधिष्ठानकारणम् ॥७॥

कूटस्थमिंद्रियाभासं गुह्यं गुह्यविवर्जितम् ।

तत्त्वमस्यादिलक्ष्यार्थं पूर्णमेकं च सर्वदा ॥८॥

आधारादिषु चक्रेषु भासमानं हि योगिनाम् ।

नित्यनैमित्तिकैः कृत्यैगर्भाव्यं योगिहृदिस्थितम् ॥९॥

नवधाभक्तिसंप्राप्यं ज्ञेमं ज्ञानस्वरूपकम् ।

सर्वांतःस्थं च सर्वेशं सर्वशक्तिसमन्वितम् ॥१०॥

भक्ताभीष्ट्प्रदातारं भक्तिज्ञानप्रियं प्रभुम् ।

आनंदं केवलं शांतमुपाधरिहितम् परम् ॥११॥

ध्यानाधारं ध्यानगम्यं ध्येयं ध्यानस्वरूपकम् ।

पद्माननं पद्मनेत्रं पद्माभं पद्मजाप्रियम् ॥१२॥

वासुदेवं जगन्नाथं यशोदानंदवर्धनम् ।

वेणुनादप्रियं शौरिं गोपालचयशोभितम् ॥१३॥

श्रीवत्सांकं जगद्योनिं विष्णुं कृष्णं हरिं शिवम् ।

नीलांबुधचयाभं च विद्युत्कोयटिसमप्रभम् ॥१४॥

सहस्त्रवदनांभोजं सहस्त्र वदनोज्व्लम् ।

सहस्त्ररूपदांगं च सहस्त्रादित्यसंनिभम् ॥१५॥

विश्व्हेतुं विश्वचरूपं विश्वसंहारकारणम् ।

श्रीधरं श्रीनिधिं श्रीदमात्रेयं उच्यु्तं हरिम् ॥१६॥

अनसूयावधूगर्भवर्धनं दत्तयोगिनम् ।

इंद्रनीलनिभांगं च जटामुकुटमंडितम् ॥१७॥

रघुवंशाब्धिसंदोहं राकाचंद्रसुनिर्मलम् ।

रामं राजीवनयनं रमाहृदयावासिनम् ॥१८॥

भावातीतं भवहरं भावाभवप्रकल्पदम् ।

भाव्यं भक्तानुगं भौमं क्वचिद्भक्तपरीक्षदम् ॥१९॥

योगालयं योगिगम्यं योगिहृद् पद्मसंस्थितम् ।

अस्त्यादिनश्यतीत्यंतषडूर्मिरहितम् मुनिम् ॥२०॥

ब्रह्मादिसुरमौलिस्थरत्नभास्वत्पदद्वयम् ।

त्रिविक्रमं त्रिलोकेशं त्रिष्वस्थासु साक्षिणम् ॥२१॥

त्रयीविद्याशिरोरण्यमयूरसदृशं गुरुम् ।

गोपीजनहृदोत्तुंगसागरानंदपानुजम् ॥२२॥

गोवृंदाल्हादसंदोहमंदिरं स्मरसुंदरम् ।

कंसाद्यसुरसंघाब्धिशोषणे कुंभसंभवम् ॥२३॥

स्वसंवेद्यं स्फुरद्रूपं सर्वश्क्त्युपबृंहितम् ।

दत्ता्ख्यं वैष्णवं रूपं ध्यायामि हृदि संततम् ॥२४॥

यो वै स्तुतिमिमां भक्या त्रिकालं पठते यदि ।

तत्क्षणात्सिद्धिमाप्नोति ध्या्नात् हृदि फलं किमु ॥२५॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमन्नृतसिंहसरस्वतीविरचितं ऋणमोचनस्तोत्रम् संपूर्णम् ॥